Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.88

bhikṣā karāila prabhure sasneha yatane

rūpa-gosāñi dui-bhāiye karāila bhojane

SYNONYMS

bhikṣā karāilamade to take His lunch; prabhureŚrī Caitanya Mahāprabhu; sasneha — with affection; yatane — with great care; rūpa-gosāñiŚrīla Rūpa Gosvāmī; dui-bhāiye — the two brothers; karāila bhojanemade eat.

TRANSLATION

Thus Śrī Caitanya Mahāprabhu was offered lunch with great care and affection. The brothers Rūpa Gosvāmī and Śrī Vallabha were also offered food.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness