Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.89

bhaṭṭācārya śrī-rūpe deoyāila 'avaśeṣa'

tabe sei prasāda kṛṣṇadāsa pāila śeṣa

SYNONYMS

bhaṭṭācāryaVallabha Bhaṭṭācārya; śrī-rūpeto Śrīla Rūpa Gosvāmī; deoyāila — offered; avaśeṣa — the remnants; tabe — thereafter; sei — those; prasāda — remnants of food; kṛṣṇadāsaKṛṣṇadāsa; pāila — got; śeṣa — the balance.

TRANSLATION

Vallabha Bhaṭṭācārya first offered the remnants of the Lord's food to Śrīla Rūpa Gosvāmī, and then to Kṛṣṇadāsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness