Madhya-līlāChapter 2: The Ecstatic Manifestations of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 2.77

caṇḍīdāsa, vidyāpati, rāyera nāṭaka-gīti,

karṇāmṛta, śrī-gīta-govinda

svarūpa-rāmānanda-sane, mahāprabhu rātri-dine,

gāya, śune — parama ānanda

SYNONYMS

caṇḍīdāsa — the poet Caṇḍīdāsa; vidyāpati — the poet Vidyāpati; rāyera — of the poet Rāya Rāmānanda; nāṭaka — the Jagannātha-vallabha-nāṭaka; gīti — songs; karṇāmṛta — the Kṛṣṇa-karṇāmṛta of Bilvamańgala Ṭhākura; śrī-gīta-govinda — the Gīta-govinda of Jayadeva Gosvāmī; svarūpaSvarūpa Dāmodara; rāmānanda-sane — with Rāya Rāmānanda; mahāprabhu — Lord Caitanya Mahāprabhu; rātri-dine — day and night; gāya — sings; śune — hears; parama ānanda — with great pleasure.

TRANSLATION

He also passed His time reading the books and singing the songs of Caṇḍīdāsa and Vidyāpati, and listening to quotations from the Jagannātha-vallabha-nāṭaka, Kṛṣṇa-karṇāmṛta and Gīta-govinda. Thus in the association of Svarūpa Dāmodara and Rāya Rāmānanda, Śrī Caitanya Mahāprabhu passed His days and nights chanting and hearing with great pleasure.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness