Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.267

ādyo 'vatāraḥ puruṣaḥ parasya

kālaḥ svabhāvaḥ sad-asan manaś ca

dravyaḿ vikāro guṇa indriyāṇi

virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ

SYNONYMS

ādyaḥ avatāraḥ — the original incarnation; puruṣaḥ — Kāraṇābdhiśāyī Viṣṇu; parasya — of the Supreme Lord; kālaḥ — time; svabhāvaḥ — space; sat-asat — cause and effect; manaḥ caas well as the mind; dravyam — the five elements; vikāraḥ — transformation or the false ego; guṇaḥ — modes of nature; indriyāṇi — senses; virāṭ — the universal form; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — immovable; cariṣṇu — movable; bhūmnaḥ — of the Supreme Personality of Godhead.

TRANSLATION

"'Kāraṇābdhiśāyī Viṣṇu [Mahā-Viṣṇu] is the first incarnation of the Supreme Lord, and He is the master of eternal time, space, cause and effects, the mind, the elements, the material ego, the modes of nature, the senses, the universal form of the Lord, Garbhodakaśāyī Viṣṇu and the sum total of all living beings, both moving and nonmoving.'

PURPORT

This is a quotation from Śrīmad-Bhāgavatam (2.6.42). For an explanation, refer to Ādi-līlā, Chapter Five, verse 83.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness