Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.327

brahma-sāvarṇye 'viṣvaksena', 'dharmasetu' dharma-sāvarṇye

rudra-sāvarṇye 'sudhāmā', 'yogeśvara' deva-sāvarṇye

SYNONYMS

brahma-sāvarṇyein the Brahma-sāvarṇya-manvantara; viṣvaksena — the avatāra named Viṣvaksena; dharmasetu — the avatāra named Dharmasetu; dharma-sāvarṇyein the Dharma-sāvarṇya-manvantara; rudra-sāvarṇyein the Rudra-sāvarṇya-manvantara; sudhāmā — the avatāra named Sudhāmā; yogeśvara — the avatāra named Yogeśvara; deva-sāvarṇyein the Deva-sāvarṇya-manvantara.

TRANSLATION

"In the Brahma-sāvarṇya-manvantara, the avatāra is named Viṣvaksena, and in the Dharma-sāvarṇya, he is named Dharmasetu. In the Rudra-sāvarṇya he is named Sudhāmā, and in the Deva-sāvarṇya, he is named Yogeśvara.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness