Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.326

raivate 'vaikuṇṭha', cākṣuṣe 'ajita', vaivasvate 'vāmana'

sāvarṇye 'sārvabhauma', dakṣa-sāvarṇye 'ṛṣabha' gaṇana

SYNONYMS

raivatein the Raivata-manvantara; vaikuṇṭha — the avatāra named Vaikuṇṭha; cākṣuṣein the Cākṣuṣa-manvantara; ajita — the avatāra named Ajita; vaivasvatein the Vaivasvata-manvantara; vāmana — the avatāra named Vāmana; sāvarṇyein the Sāvarṇya-manvantara; sārvabhauma — the avatāra named Sārvabhauma; dakṣa-sāvarṇyein the Dakṣa-sāvarṇya-manvantara; ṛṣabha — the avatāra named Ṛṣabha; gaṇana — named.

TRANSLATION

"In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness