Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.325

svāyaḿbhuve 'yajña', svārociṣe 'vibhu' nāma

auttame 'satyasena', tāmase 'hari' abhidhāna

SYNONYMS

svāyaḿbhuvein the Svāyambhuva-manvantara; yajña — the avatāra named Yajña; svārociṣein the Svārociṣa-manvantara; vibhu — the avatāra Vibhu; nāma — named; auttamein the Auttama-manvantara; satyasena — the avatāra named Satyasena; tāmasein the Tāmasa-manvantara; hariHari; abhidhāna — named.

TRANSLATION

"In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness