Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.72

madhyāhna kariyā prabhu gelā bhikṣā karibāre

sanātane lañā gelā tapana-miśrera ghare

SYNONYMS

madhyāhna kariyā — finishing bathing at noon; prabhuŚrī Caitanya Mahāprabhu; gelā — went; bhikṣā karibāreto accept lunch; sanātaneSanātana Gosvāmī; lañā — taking; gelā — went; tapana-miśrera ghareto the house of Tapana Miśra.

TRANSLATION

After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness