Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.1

vaiṣṇavī-kṛtya sannyāsi-

mukhān kāśī-nivāsinaḥ

sanātanaḿ su-saḿskṛtya

prabhur nīlādrim āgamat

SYNONYMS

vaiṣṇavī-kṛtya — making into Vaiṣṇavas; sannyāsi-mukhān — headed by the sannyāsīs; kāśī-nivāsinaḥ — the residents of Vārāṇasī; sanātanamSanātana Gosvāmī; su-saḿskṛtya — completely purifying; prabhuḥ — Lord Śrī Caitanya Mahāprabhu; nīlādrimto Jagannātha Purī; āgamat — returned.

TRANSLATION

After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī there, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness