Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.179

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa

candraśekhara, kīrtanīyā-paramānanda, — pañca jana

SYNONYMS

tapana miśraTapana Miśra; raghunāthaRaghunātha; mahārāṣṭrīya brāhmaṇa — the Maharashtriyan brāhmaṇa; candraśekharaCandraśekhara; kīrtanīyā-paramānandaParamānanda, who used to perform kīrtana; pañca jana — these five persons.

TRANSLATION

These five devotees were Tapana Miśra, Raghunātha, the Maharashtriyan brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness