Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.211

mathurāte subuddhi-rāya tāhāre mililā

rūpa-anupama-kathā sakali kahilā

SYNONYMS

mathurāte — at Mathurā; subuddhi-rāyaSubuddhi Rāya; tāhāre mililā — met him; rūpa-anupama-kathā — news about his younger brothers, Rūpa Gosvāmī and Anupama; sakali — everything; kahilā — described.

TRANSLATION

When Sanātana Gosvāmī met Subuddhi Rāya at Mathurā, Subuddhi Rāya explained everything about his younger brothers Rūpa Gosvāmī and Anupama.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness