Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.4

'paramānanda kīrtanīyā' — śekharera sańgī

prabhure kīrtana śunāya, ati baḍa rańgī

SYNONYMS

paramānanda kīrtanīyāParamānanda Kīrtanīyā; śekharera sańgīa friend of Candraśekhara's; prabhure — unto Śrī Caitanya Mahāprabhu; kīrtana śunāya — sings and chants; ati baḍa rańgī — very humorous.

TRANSLATION

For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara's, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness