Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.7

yāhāń tāhāń prabhura nindā kare sannyāsīra gaṇa

śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana

SYNONYMS

yāhāń tāhāń — anywhere and everywhere; prabhura nindā — criticism of Śrī Caitanya Mahāprabhu; karedo; sannyāsīra gaṇa — the Māyāvādī sannyāsīs; śuni' — hearing; duḥkhein great unhappiness; mahārāṣṭrīya vipra — the brāhmaṇa of Maharashtra province; karaye cintana — was contemplating.

TRANSLATION

When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Maharashtriyan brāhmaṇa, hearing this blasphemy, began to think about this unhappily.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness