Madhya-līlāChapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Ācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 3.131

nityānanda sańge bule prabhuke dhariñā

ācārya, haridāsa bule pāche ta' nāciñā

SYNONYMS

nityānandaNityānanda Prabhu; sańge — with; bule — walks; prabhuke — the Lord; dhariñā — catching; ācāryaAdvaita Ācārya; haridāsaṬhākura Haridāsa; bule — walk; pāche — behind; ta — certainly; nāciñā — dancing.

TRANSLATION

Lord Nityānanda began to walk with Caitanya Mahāprabhu to see that He would not fall, and Advaita Ācārya and Haridāsa Ṭhākura followed Them, dancing.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness