Madhya-līlāChapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Ācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 3.171

yāvat ācārya-gṛhe nimāñira avasthāna

muñi bhikṣā dimu, sabākāre māgoń dāna

SYNONYMS

yāvatas long as; ācārya-gṛhein the house of Advaita Ācārya; nimāñira — of Śrī Caitanya Mahāprabhu; avasthāna — the stay; muñiI; bhikṣā dimu — shall supply the food; sabākāre — everyone; māgońI beg; dāna — this charity.

TRANSLATION

Mother Śacī appealed to all the devotees to give her this charity: As long as Śrī Caitanya Mahāprabhu remained at the house of Advaita Ācārya, only she would supply Him food.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness