Madhya-līlāChapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Ācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 3.20

ācāryaratnere kahe nityānanda-gosāñi

śīghra yāha tumi advaita-ācāryera ṭhāñi

SYNONYMS

ācāryaratnereto Candraśekhara Ācārya; kahe — said; nityānanda-gosāñi — Lord Nityānanda Prabhu; śīghra — immediately; yāhago; tumi — you; advaita-ācāryera ṭhāñito the place of Advaita Ācārya.

TRANSLATION

As the Lord proceeded along the bank of the Ganges, Śrī Nityānanda Prabhu requested Ācāryaratna [Candraśekhara Ācārya] to go immediately to the house of Advaita Ācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness