Madhya-līlāChapter 4: Śrī Mādhavendra Puri's Devotional Service

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 4.110

śāntipura āilā advaitācāryera ghare

purīra prema dekhi' ācārya ānanda antare

SYNONYMS

śāntipurato the place known as Śāntipura; āilā — came; advaita-ācāryera — of Śrī Advaita Ācārya; ghareto the home; purīra prema — the ecstatic love of Mādhavendra Purī; dekhi' — seeing; ācāryaAdvaita Ācārya; ānanda — pleased; antare — within Himself.

TRANSLATION

When Mādhavendra Purī arrived at the house of Advaita Ācārya in Śāntipura, the Ācārya became very pleased upon seeing the ecstatic love of Godhead manifest in Mādhavendra Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness