Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.114

gosāñira sthāne ācārya kaila āgamana

bhaṭṭācāryera nāme tāńre kaila nimantraṇa

SYNONYMS

gosāñira sthāneto the place where Śrī Caitanya Mahāprabhu was staying; ācāryaGopīnātha Ācārya; kaila — did; āgamana — coming; bhaṭṭācāryera nāme — on behalf of Sārvabhauma Bhaṭṭācārya; tāńre — unto Him; kailamade; nimantraṇa — invitation.

TRANSLATION

According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya's behalf.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness