Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.209

dekhi' gopīnāthācārya haraṣita-mana

bhaṭṭācāryera nṛtya dekhi' hāse prabhura gaṇa

SYNONYMS

dekhi' — seeing this; gopīnātha-ācāryaGopīnātha Ācārya; haraṣita-manaa pleased mind; bhaṭṭācāyera — of Sārvabhauma Bhaṭṭācārya; nṛtya — dancing; dekhi' — seeing; hāse — laughs; prabhura gaṇa — the associates of Lord Caitanya Mahāprabhu.

TRANSLATION

While Sārvabhauma Bhaṭṭācārya was in this ecstasy, Gopīnātha Ācārya was very pleased. The associates of Śrī Caitanya Mahāprabhu all laughed to see the Bhaṭṭācārya dance so.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness