Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.210

gopīnāthācārya kahe mahāprabhura prati

'sei bhaṭṭācāryera prabhu kaile ei gati'

SYNONYMS

gopīnātha-ācāryaGopīnātha Ācārya; kahe — said; mahāprabhuraŚrī Caitanya Mahāprabhu; pratito; sei bhaṭṭācāryera — of that Bhaṭṭācārya; prabhu — my Lord; kaile — You have made; ei gati — such a situation.

TRANSLATION

Gopīnātha Ācārya told Lord Caitanya Mahāprabhu, "Sir, You have brought all this upon Sārvabhauma Bhaṭṭācārya."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness