Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.17

tathāpi dhairya dhari' prabhu rahilā vasiyā

rāmānanda āilā apūrva sannyāsī dekhiyā

SYNONYMS

tathāpi — still; dhariya dhari' — keeping patient; prabhu — Lord Śrī Caitanya Mahāprabhu; rahilā — remained; vasiyā — sitting; rāmānandaŚrīla Rāmānanda Rāya; āilā — arrived; apūrva — wonderful; sannyāsī — renunciant; dekhiyā — seeing.

TRANSLATION

Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness