Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.282

tabe hāsi' tāńre prabhu dekhāila svarūpa

'rasa-rāja', 'mahābhāva' — dui eka rūpa

SYNONYMS

tabe — therefore; hāsi' — smiling; tāńre — unto him (Rāmānanda Rāya); prabhu — the Lord; dekhāila — showed; svarūpa — His personal form; rasa-rāja — the king of all transcendental humors; mahā-bhāva — the condition of ecstatic love; dui — two; eka — one; rūpa — form.

TRANSLATION

Lord Śrī Kṛṣṇa is the reservoir of all pleasure, and Śrīmatī Rādhārāṇī is the personification of ecstatic love of Godhead. These two forms had combined as one in Śrī Caitanya Mahāprabhu. This being the case, Lord Śrī Caitanya Mahāprabhu revealed His real form to Rāmānanda Rāya.

PURPORT

This is described as rādhā-bhāva-dyuti-suvalitaḿ naumi kṛṣṇa-svarūpam. Lord Śrī Kṛṣṇa was absorbed in the features of Śrīmatī Rādhārāṇī. This was disclosed to Rāmānanda Rāya when he saw Lord Śrī Caitanya Mahāprabhu. An advanced devotee can understand śrī-kṛṣṇa-caitanya, rādhā-kṛṣṇa nahe anya. Śrī Caitanya Mahāprabhu, being a combination of Kṛṣṇa and Rādhā, is nondifferent from Rādhā-Kṛṣṇa combined. This is explained by Svarūpa Dāmodara Gosvāmī:

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād

ekātmānāv api bhuvi purā deha-bhedaḿ gatau tau

caitanyākhyaḿ prakaṭam adhunā tad-dvayaḿ caikyam āptaḿ

rādhā-bhāva-dyuti-suvalitaḿ naumi kṛṣṇa-svarūpam

[Cc. Adi 1.5]

Rādhā-Kṛṣṇa is one. Rādhā-Kṛṣṇa is Kṛṣṇa and Kṛṣṇa's pleasure potency combined. When Kṛṣṇa exhibits His pleasure potency, He appears to be two — Rādhā and Kṛṣṇa. Otherwise, Rādhā and Kṛṣṇa are one. This oneness may be perceived by advanced devotees through the grace of Śrī Caitanya Mahāprabhu. This was the case with Rāmānanda Rāya. One may aspire to attain such a position, but one should not try to imitate the mahā-bhāgavata.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness