Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.177

tāńra sańge mahāprabhu kari iṣṭagoṣṭhī

tāńra ājñā lañā āilā purī kāmakoṣṭhī

SYNONYMS

tāńra sańge — with him; mahāprabhuŚrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī — discussing spiritual subject matter; tāńra — his; ājñā — order; lañā — taking; āilā — came; purī kāmakoṣṭhīto Kāmakoṣṭhī-purī.

TRANSLATION

After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness