Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.248

madhvācārya āni' tāńre karilā sthāpana

adyāvadhi sevā kare tattvavādi-gaṇa

SYNONYMS

madhva-ācārya — Madhvācārya; āni' — bringing; tāńre — Him; karilā sthāpana — installed; adya-avadhito date; sevā kare — worship; tattvavādi-gaṇa — the Tattvavādīs.

TRANSLATION

Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness