Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.335

tabe mahāprabhu tāńre āsite ājñā diyā

nīlācale calilā prabhu ānandita hañā

SYNONYMS

tabe — then; mahāprabhuŚrī Caitanya Mahāprabhu; tāńre — unto him; āsiteto come; ājñā diyā — giving an order; nīlācaleto Jagannātha Purī; calilā — departed; prabhu — Lord Śrī Caitanya Mahāprabhu; ānandita hañā — with great pleasure.

TRANSLATION

Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness