Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.44

sarvatra sthāpaya prabhu vaiṣṇava-siddhānte

prabhura siddhānta keha nā pāre khaṇḍite

SYNONYMS

sarvatra — everywhere; sthāpaya — establishes; prabhuŚrī Caitanya Mahāprabhu; vaiṣṇava-siddhānte — the conclusion of the Vaiṣṇavas; prabhura — of Lord Śrī Caitanya Mahāprabhu; siddhānta — conclusion; keha — anyone; pāre — is not able; khaṇḍiteto defy.

TRANSLATION

Śrī Caitanya Mahāprabhu established the devotional cult everywhere. No one could defeat Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness