Canto 10: The Summum BonumChapter 61: Lord Balarāma Slays Rukmī

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.61.17

sańgrāmajid bṛhatsenaḥ

śūraḥ praharaṇo 'rijit

jayaḥ subhadro bhadrāyā

vāma āyuś ca satyakaḥ

SYNONYMS

sańgrāmajit bṛhatsenaḥSańgrāmajit and Bṛhatsena; śūraḥ praharaṇaḥ arijitŚūra, Praharaṇa and Arijit; jayaḥ subhadraḥJaya and Subhadra; bhadrāyāḥ — of Bhadrā (Śaibyā); vāmaḥ āyuś ca satyakaḥVāma, Āyur and Satyaka.

TRANSLATION

Sańgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya and Subhadra were the sons of Bhadrā, together with Vāma, Āyur and Satyaka.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari