Canto 10: The Summum BonumChapter 61: Lord Balarāma Slays Rukmī

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.61.16

vṛko harṣo 'nilo gṛdhro

vardhanonnāda eva ca

mahāḿsaḥ pāvano vahnir

mitravindātmajāḥ kṣudhiḥ

SYNONYMS

vṛkaḥ harṣaḥ anilaḥ gṛdhraḥVṛka, Harṣa, Anila and Gṛdhra; vardhana-unnādaḥVardhana and Unnāda; eva ca — also; mahāḿsaḥ pāvanaḥ vahniḥ — Mahāḿsa, Pāvana and Vahni; mitravindā — of Mitravindā; ātmajāḥ — sons; kṣudhiḥ — Kṣudhi.

TRANSLATION

Mitravindā's sons were Vṛka, Harṣa, Anila, Gṛdhra, Vardhana, Unnāda, Mahāḿsa, Pāvana, Vahni and Kṣudhi.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari