Canto 10: The Summum BonumChapter 61: Lord Balarāma Slays Rukmī

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.61.15

praghoṣo gātravān siḿho

balaḥ prabala ūrdhagaḥ

mādryāḥ putrā mahāśaktiḥ

saha ojo 'parājitaḥ

SYNONYMS

praghoṣaḥ gātravān siḿhaḥPraghoṣa, Gātravān and Siḿha; balaḥ prabalaḥ ūrdhagaḥBala, Prabala and Ūrdhaga; mādryāḥ — of Mādrā; putrāḥ — sons; mahāśaktiḥ sahaḥ ojaḥ aparājitaḥMahāśakti, Saha, Oja and Aparājita.

TRANSLATION

Mādrā's sons were Praghoṣa, Gātravān, Siḿha, Bala, Prabala, Ūrdhaga, Mahāśakti, Saha, Oja and Aparājita.

PURPORT

Mādrā is also known as Lakṣmaṇā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari