Canto 10: The Summum BonumChapter 61: Lord Balarāma Slays Rukmī

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.61.14

śrutaḥ kavir vṛṣo vīraḥ

subāhur bhadra ekalaḥ

śāntir darśaḥ pūrṇamāsaḥ

kālindyāḥ somako 'varaḥ

SYNONYMS

śrutaḥ kaviḥ vṛṣaḥ vīraḥŚruta, Kavi, Vṛṣa and Vīra; subāhuḥ — Subāhu; bhadraḥBhadra; ekalaḥ — one of them; śāntiḥ darśaḥ pūrṇamāsaḥŚānti, Darśa and Pūrṇamāsa; kālindyāḥ — of Kālindī; somakaḥ — Somaka; avaraḥ — the youngest.

TRANSLATION

Śruta, Kavi, Vṛṣa, Vīra, Subāhu, Bhadra, Śānti, Darśa and Pūrṇamāsa were sons of Kālindī. Her youngest son was Somaka.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari