Canto 10: The Summum BonumChapter 61: Lord Balarāma Slays Rukmī

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.61.13

vīraś candro 'śvasenaś ca

citragur vegavān vṛṣaḥ

āmaḥ śańkur vasuḥ śrīmān

kuntir nāgnajiteḥ sutāḥ

SYNONYMS

vīraḥ candraḥ aśvasenaḥ caVīra, Candra and Aśvasena; citraguḥ vegavān vṛṣaḥ — Citragu, Vegavān and Vṛṣa; āmaḥ śańkuḥ vasuḥĀma, Śańku and Vasu; śrī-mān — opulent; kuntiḥKuntī; nāgnajiteḥ — of Nagnajitī; sutāḥ — the sons.

TRANSLATION

The sons of Nāgnajitī were Vīra, Candra, Aśvasena, Citragu, Vegavān, Vṛṣa, Āma, Śańku, Vasu and the opulent Kunti.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari