Canto 10: The Summum BonumChapter 61: Lord Balarāma Slays Rukmī

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.61.10-12

bhānuḥ subhānuḥ svarbhānuḥ

prabhānur bhānumāḿs tathā

candrabhānur bṛhadbhānur

atibhānus tathāṣṭamaḥ

śrībhānuḥ pratibhānuś ca

satyabhāmātmajā daśa

sāmbaḥ sumitraḥ purujic

chatajic ca sahasrajit

viyayaś citraketuś ca

vasumān draviḍaḥ kratuḥ

jāmbavatyāḥ sutā hy ete

sāmbādyāḥ pitṛ-sammatāḥ

SYNONYMS

bhānuḥ subhānuḥ svarbhānuḥBhānu, Subhānu and Svarbhānu; prabhānaḥ bhānumān — Prabhānu and Bhānumān; tathā — also; candrabhānuḥ bṛhadbhānuḥ — Candrabhānu and Bṛhadbhānu; atibhānuḥ — Atibhānu; tathā — also; aṣṭamaḥ — the eighth; śrībhānuḥ — Śrībhānu; pratibhānuḥ — Pratibhānu; ca — and; satyabhāmā — of Satyabhāmā; ātmajāḥ — the sons; daśa — ten; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajitSāmba, Sumitra, Purujit, Śatajit and Sahasrajit; vijayaḥ citraketuḥ caVijaya and Citraketu; vasumān draviḍaḥ kratuḥVasumān, Draviḍa and Kratu; jāmbavatyāḥ — of Jāmbavatī; sutāḥ — sons; hi — indeed; ete — these; sāmba-ādyāḥ — headed by Sāmba; pitṛ — by their father; sammatāḥ — favored.

TRANSLATION

The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father's favorites.

PURPORT

Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as "highly regarded by their father." The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari