Canto 10: The Summum BonumChapter 61: Lord Balarāma Slays Rukmī

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.61.8-9

cārudeṣṇaḥ sudeṣṇaś ca

cārudehaś ca vīryavān

sucāruś cāruguptaś ca

bhadracārus tathāparaḥ

cārucandro vicāruś ca

cāruś ca daśamo hareḥ

pradyumna-pramukhā jātā

rukmiṇyāḿ nāvamāḥ pituḥ

SYNONYMS

cārudeṣṇaḥ sudeṣṇaḥ caCārudeṣṇa and Sudeṣṇa; cārudehaḥ — Cārudeha; ca — and; vīrya-vān — powerful; sucāruḥ cāruguptaḥ ca — Sucāru and Cārugupta; bhadracāruḥ — Bhadracāru; tathā — also; aparaḥ — another; cārucandraḥ vicāraḥ ca — Cārucandra and Vicāru; cāraḥCāru; ca — also; daśamaḥ — the tenth; hareḥ — by Lord Hari; pradyumna-pramukhāḥ — headed by Pradyumna; jātaḥ — begotten; rukmiṇyāmin Rukmiṇī; na — not; avamāḥ — inferior; pituḥto their father.

TRANSLATION

The first son of Queen Rukmiṇī was Pradyumna, and also born of her were Cārudeṣṇa, Sudeṣṇa and the powerful Cārudeha, along with Sucāru, Cārugupta, Bhadracāru, Cārucandra, Vicāru and Cāru, the tenth. None of these sons of Lord Hari was less than his father.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari