Canto 10: The Summum BonumChapter 89: Kṛṣṇa and Arjuna Retrieve a Brāhmaṇa's Sons

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.89.32

śrī-arjuna uvāca

nāhaḿ sańkarṣaṇo brahman

na kṛṣṇaḥ kārṣṇir eva ca

ahaḿ vā arjuno nāma

gāṇḍīvaḿ yasya vai dhanuḥ

SYNONYMS

śrī-arjunaḥ uvācaŚrī Arjuna said; na — not; ahamI; sańkarṣaṇaḥ — Lord Balarāma; brahmanO brāhmaṇa; na — not; kṛṣṇaḥ — Lord Kṛṣṇa; kārṣṇiḥa descendant of Lord Kṛṣṇa; eva ca — even; ahamI; vai — indeed; arjunaḥ nāma — the one known as Arjuna; gāṇḍīvamGāṇḍīva; yasya — whose; vai — indeed; dhanuḥ — bow.

TRANSLATION

Śrī Arjuna said: I am neither Lord Sańkarṣaṇa, O brāhmaṇa, nor Lord Kṛṣṇa, nor even Kṛṣṇa's son. Rather, I am Arjuna, wielder of the Gāṇḍīva bow.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari