Canto 10: The Summum BonumChapter 89: Kṛṣṇa and Arjuna Retrieve a Brāhmaṇa's Sons

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.89.40

na pradyumno nāniruddho

na rāmo na ca keśavaḥ

yasya śekuḥ paritrātuḿ

ko 'nyas tad-aviteśvaraḥ

SYNONYMS

na — not; pradyumnaḥPradyumna; na — not; aniruddhaḥAniruddha; na — not; rāmaḥBalarāma; na — not; ca — also; keśavaḥKṛṣṇa; yasya — whose (infants); śekuḥ — were able; paritrātumto save; kaḥ — who; anyaḥ — else; tatin this situation; avitāas a protector; īśvaraḥ — capable.

TRANSLATION

"When neither Pradyumna, Aniruddha, Rāma nor Keśava can save a person, who else can possibly protect him?

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari