Canto 11: General HistoryChapter 2: Mahārāja Nimi Meets the Nine Yogendras

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.2.17

teṣāḿ vai bharato jyeṣṭho

nārāyaṇa-parāyaṇaḥ

vikhyātaḿ varṣam etad yan-

nāmnā bhāratam adbhutam

SYNONYMS

teṣām — of them; vai — indeed; bharataḥBharata; jyeṣṭhaḥ — the oldest; nārāyaṇa-parāyaṇaḥ — completely devoted to Lord Nārāyaṇa; vikhyātam — is famous; varṣam — the planet; etat — this; yat-nāmnā — by whose name; bhāratamBhārata-varṣa; adbhutam — wonderful.

TRANSLATION

Of the one hundred sons of Lord Ṛṣabhadeva, the eldest, Bharata, was completely devoted to Lord Nārāyaṇa. It is because of Bharata's fame that this planet is now celebrated as the great Bhārata-varṣa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari