Canto 11: General HistoryChapter 30: The Disappearance of the Yadu Dynasty

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.30.18

dāśārha-vṛṣṇy-andhaka-bhoja-sātvatā

madhv-arbudā māthura-śūrasenāḥ

visarjanāḥ kukurāḥ kuntayaś ca

mithas tu jaghnuḥ su-visṛjya sauhṛdam

SYNONYMS

dāśārha-vṛṣṇi-andhaka-bhoja-sātvatāḥ — the Dāśārhas, Vṛṣṇis, Andhakas, Bhojas and Sātvatas; madhu-arbudāḥ — the Madhus and Arbudas; māthura-śūrasenāḥ — the inhabitants of Mathurā and Śūrasena; visarjanāḥ — the Visarjanas; kukurāḥ — the Kukuras; kuntayaḥ — the Kuntis; ca — also; mithaḥ — each other; tu — and; jaghnuḥ — they killed; su-visṛjya — completely abandoning; sauhṛdam — their friendship.

TRANSLATION

Completely abandoning their natural friendship, the members of the various Yadu clans — the Dāśārhas, Vṛṣṇis and Andhakas, the Bhojas, Sātvatas, Madhus and Arbudas, the Māthuras, Śūrasenas, Visarjanas, Kukuras and Kuntis — all slaughtered one another.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari