Canto 11: General HistoryChapter 6: The Yadu Dynasty Retires to Prabhāsa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.6.39

śrī-śuka uvāca

evaḿ bhagavatādiṣṭā

yādavāḥ kuru-nandana

gantuḿ kṛta-dhiyas tīrthaḿ

syandanān samayūyujan

SYNONYMS

śrī-śukaḥ uvācaŚrī Śukadeva said; evam — thus; bhagavatā — by the Supreme Personality of Godhead; ādiṣṭāḥ — instructed; yādavāḥ — the Yādavas; kuru-nandanaO favorite of the Kurus; gantumto go; kṛta-dhiyaḥ — having made up their minds; tīrthamto the holy place; syandanānto their chariots; samayūyujan — they yoked their horses.

TRANSLATION

Śukadeva Gosvāmī said: O favorite son of the Kurus, thus advised by the Personality of Godhead, the Yādavas made up their minds to go to that holy place, Prabhāsa-kṣetra, and thus yoked their horses to their chariots.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari