Canto 11: General HistoryChapter 7: Lord Kṛṣṇa Instructs Uddhava

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.7.36

yato yad anuśikṣāmi

yathā vā nāhuṣātmaja

tat tathā puruṣa-vyāghra

nibodha kathayāmi te

SYNONYMS

yataḥ — from whom; yat — what; anuśikṣāmiI have learned; yathā — how; — and; nāhuṣa-ātma-jaO son of King Nāhuṣa (Yayāti); tat — that; tathā — thus; puruṣa-vyāghraO tiger among men; nibodha — listen; kathayāmiI will recount; teto you.

TRANSLATION

Please listen, O son of Mahārāja Yayāti, O tiger among men, as I explain to you what I have learned from each of these gurus.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari