Canto 12: The Age of DeteriorationChapter 10: Lord Śiva and Umā Glorify Mārkaṇḍeya Ṛṣi

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.10.35

sūta uvāca

ity arcito 'bhiṣṭutaś ca

muninā sūktayā girā

tam āha bhagavāñ charvaḥ

śarvayā cābhinanditaḥ

SYNONYMS

sūtaḥ uvācaSūta Gosvāmī said; itiin these words; arcitaḥ — worshiped; abhiṣṭutaḥ — glorified; ca — and; muninā — by the sage; su-uktayā — well-spoken; girā — with words; tamto him; āha — spoke; bhagavān śarvaḥ — Lord Śiva; śarvayā — by his consort, Śarvā; ca — and; abhinanditaḥ — encouraged.

TRANSLATION

Sūta Gosvāmī said: Thus worshiped and glorified by the eloquent statements of the sage Mārkaṇḍeya, Lord Śarva [Śiva], encouraged by his consort, replied to him as follows.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari