Canto 12: The Age of DeteriorationChapter 13: The Glories of Śrīmad-Bhāgavatam

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.13.16

nimna-gānāḿ yathā gańgā

devānām acyuto yathā

vaiṣṇavānāḿ yathā śambhuḥ

purāṇānām idam tathā

SYNONYMS

nimna-gānām — of rivers flowing down to the sea; yathāas; gańgā — the Ganges; devānām — of all deities; acyutaḥ — the infallible Supreme Personality of Godhead; yathāas; vaiṣṇavānām — of devotees of Lord Viṣṇu; yathāas; śambhuḥŚiva; purāṇānām — of Purāṇas; idam — this; tathā — similarly.

TRANSLATION

Just as the Gańgā is the greatest of all rivers, Lord Acyuta the supreme among deities and Lord Śambhu [Śiva] the greatest of Vaiṣṇavas, so Śrīmad-Bhāgavatam is the greatest of all Purāṇas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari