Canto 4: Creation of the Fourth OrderChapter 1: Genealogical Table of the Daughters of Manu

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 4.1.45

mārkaṇḍeyo mṛkaṇḍasya

prāṇād vedaśirā muniḥ

kaviś ca bhārgavo yasya

bhagavān uśanā sutaḥ

SYNONYMS

mārkaṇḍeyaḥMārkaṇḍeya; mṛkaṇḍasya — of Mṛkaṇḍa; prāṇāt — from Prāṇa; vedaśirāḥVedaśirā; muniḥ — great sage; kaviḥ ca — of the name Kavi; bhārgavaḥ — of the name Bhārgava; yasya — whose; bhagavān — greatly powerful; uśanā — Śukrācārya; sutaḥ — son.

TRANSLATION

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness