Canto 4: Creation of the Fourth OrderChapter 1: Genealogical Table of the Daughters of Manu

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 4.1.49-52

pitṛbhya ekāḿ yuktebhyo

bhavāyaikāḿ bhava-cchide

śraddhā maitrī dayā śāntis

tuṣṭiḥ puṣṭiḥ kriyonnatiḥ

buddhir medhā titikṣā hrīr

mūrtir dharmasya patnayaḥ

śraddhāsūta śubhaḿ maitrī

prasādam abhayaḿ dayā

śāntiḥ sukhaḿ mudaḿ tuṣṭiḥ

smayaḿ puṣṭir asūyata

yogaḿ kriyonnatir darpam

arthaḿ buddhir asūyata

medhā smṛtiḿ titikṣā tu

kṣemaḿ hrīḥ praśrayaḿ sutam

mūrtiḥ sarva-guṇotpattir

nara-nārāyaṇāv ṛṣī

SYNONYMS

pitṛbhyaḥto the Pitās; ekām — one daughter; yuktebhyaḥ — the assembled; bhavāyato Lord Śiva; ekām — one daughter; bhava-chide — who delivers from the material entanglement; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ — names of thirteen daughters of Dakṣa; dharmasya — of Dharma; patnayaḥ — the wives; śraddhāŚraddhā; asūta — gave birth to; śubhamŚubha; maitrīMaitrī; prasādamPrasāda; abhayamAbhaya; dayāDayā; śāntiḥSānti; sukhamSukha; mudamMuda; tuṣṭiḥTuṣṭi; smayamSmaya; puṣṭiḥPuṣṭi; asūyata — gave birth to; yogamYoga; kriyāKriyā; unnatiḥ — Unnati; darpamDarpa; arthamArtha; buddhiḥBuddhi; asūyata — begot; medhāMedhā; smṛtimSmṛti; titikṣāTitikṣā; tu — also; kṣemamKṣema; hrīḥHrī; praśrayamPraśraya; sutam — son; mūrtiḥMūrti; sarva-guṇa — of all respectable qualities; utpattiḥ — the reservoir; nara-nārāyaṇau — both Nara and Nārāyaṇa; ṛṣī — the two sages.

TRANSLATION

One of the remaining two daughters was given in charity to the Pitṛloka, where she resides very amicably, and the other was given to Lord Śiva, who is the deliverer of sinful persons from material entanglement. The names of the thirteen daughters of Dakṣa who were given to Dharma are Śraddhā, Maitrī, Dayā, Sānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrī and Mūrti. These thirteen daughters produced the following sons: Śraddhā gave birth to Śubha, Maitrī produced Prasāda, Dayā gave birth to Abhaya, Sānti gave birth to Sukha, Tuṣṭi gave birth to Muda, Puṣṭi gave birth to Smaya, Kriyā gave birth to Yoga, Unnati gave birth to Darpa, Buddhi gave birth to Artha, Medhā gave birth to Smṛti, Titikṣā gave birth to Kṣema, and Hrī gave birth to Praśraya. Mūrti, a reservoir of all respectable qualities, gave birth to Śrī Nara-Nārāyaṇa, the Supreme Personality of Godhead.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness