Canto 4: Creation of the Fourth OrderChapter 1: Genealogical Table of the Daughters of Manu

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 4.1.7

toṣaḥ pratoṣaḥ santoṣo

bhadraḥ śāntir iḍaspatiḥ

idhmaḥ kavir vibhuḥ svahnaḥ

sudevo rocano dvi-ṣaṭ

SYNONYMS

toṣaḥToṣa; pratoṣaḥ — Pratoṣa; santoṣaḥSantoṣa; bhadraḥBhadra; śāntiḥSānti; iḍaspatiḥ — Iḍaspati; idhmaḥIdhma; kaviḥKavi; vibhuḥVibhu; svahnaḥ — Svahna; sudevaḥ — Sudeva; rocanaḥRocana; dvi-ṣaṭ — twelve.

TRANSLATION

The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness