Canto 9: LiberationChapter 10: The Pastimes of the Supreme Lord, Rāmacandra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.10.1

śrī-śuka uvāca

khaṭvāńgād dīrghabāhuś ca

raghus tasmāt pṛthu-śravāḥ

ajas tato mahā-rājas

tasmād daśaratho 'bhavat

SYNONYMS

śrī-śukaḥ uvācaŚrī Śukadeva Gosvāmī said; khaṭvāńgāt — from Mahārāja Khaṭvāńga; dīrghabāhuḥ — the son named Dīrghabāhu; ca — and; raghuḥ tasmāt — from him Raghu was born; pṛthu-śravāḥ — saintly and celebrated; ajaḥ — the son named Aja; tataḥ — from him; mahā-rājaḥ — the great king called Mahārāja Daśaratha; tasmāt — from Aja; daśarathaḥ — by the name Daśaratha; abhavat — was born.

TRANSLATION

Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāńga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness