Antya-līlāChapter 10: Śrī Caitanya Mahāprabhu Accepts Prasādam from His Devotees

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 10.153

gadādhara-paṇḍita, bhaṭṭācārya sārvabhauma

ińhā sabāra āche bhikṣāra divasa-niyama

SYNONYMS

gadādhara-paṇḍitaPaṇḍita Gadādhara; bhaṭṭācārya sārvabhaumaSārvabhauma Bhaṭṭācārya; ińhā sabāra — of all these persons; āche — there is; bhikṣāra — for accepting invitations; divasa-niyamaa fixed date in every month.

TRANSLATION

Every month Gadādhara Paṇḍita and Sārvabhauma Bhaṭṭācārya had fixed dates on which Śrī Caitanya Mahāprabhu would accept their invitations.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness