Antya-līlāChapter 10: Śrī Caitanya Mahāprabhu Accepts Prasādam from His Devotees

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 10.154-155

gopīnāthācārya, jagadānanda, kāśīśvara

bhagavān, rāmabhadrācārya, śańkara, vakreśvara

madhye madhye ghara-bhāte kare nimantraṇa

anyera nimantraṇe prasāde kauḍi dui-paṇa

SYNONYMS

gopīnātha-ācāryaGopīnātha Ācārya; jagadānandaJagadānanda Paṇḍita; kāśīśvaraKāśīśvara; bhagavānBhagavān; rāmabhadra-ācāryaRāmabhadra Ācārya; śańkaraŚańkara; vakreśvaraVakreśvara; madhye madhye — at intervals; ghara-bhāte — with rice at home; kare nimantraṇa — invite; anyera nimantraṇa — for others' invitations; prasādeprasādam; kauḍi dui-paṇa — two paṇas of conchshells (160 conchshells).

TRANSLATION

Gopīnātha Ācārya, Jagadānanda, Kāśīśvara, Bhagavān, Rāmabhadra Ācārya, Śańkara and Vakreśvara, who were all brāhmaṇas, extended invitations to Śrī Caitanya Mahāprabhu and offered Him food cooked at home, whereas other devotees would pay two paṇas of small conchshells to purchase Jagannātha's prasādam and then invite the Lord.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness