Antya-līlāChapter 11: The Passing of Haridāsa Ṭhākura

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 11.86

āpane kāśī-miśra āilā prasāda lañā

prabhure bhikṣā karāilā āgraha kariyā

SYNONYMS

āpane — personally; kāśī-miśraKāśī Miśra; āilā — came; prasāda lañā — taking prasādam; prabhureto Śrī Caitanya Mahāprabhu; bhikṣā karāilā — delivered prasādam to eat; āgraha kariyā — with great attention.

TRANSLATION

Therefore Kāśī Miśra personally went there and delivered prasādam to Śrī Caitanya Mahāprabhu with great attention and made Him eat.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness