Antya-līlāChapter 11: The Passing of Haridāsa Ṭhākura

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 11.87

purī-bhāratīra sańge prabhu bhikṣā kailā

sakala vaiṣṇava tabe bhojana karilā

SYNONYMS

purī-bhāratīra sańge — with Paramānanda Purī and Brahmānanda Bhāratī; prabhuŚrī Caitanya Mahāprabhu; bhikṣā kailā — honored the prasādam; sakala vaiṣṇava — all the Vaiṣṇavas; tabe — then; bhojana karilā — began to eat.

TRANSLATION

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasādam. When He began to eat, so did all the Vaiṣṇavas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness