Antya-līlāChapter 12: The Loving Dealings Between Lord Śrī Caitanya Mahāprabhu and Jagadānanda Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 12.148

rāmāi, nandāi āra govinda, raghunātha

sabāre bāńṭiyā dilā prabhura vyañjana-bhāta

SYNONYMS

rāmāiRāmāi Paṇḍita; nandāiNandāi; āra — and; govindaGovinda; raghunāthaRaghunātha Bhaṭṭa; sabāre — for all of them; bāńṭiyā dilā — distributed; prabhura — of Śrī Caitanya Mahāprabhu; vyañjana-bhāta — vegetables and rice.

TRANSLATION

Jagadānanda Paṇḍita thus distributed remnants of the Lord's food to Rāmāi, Nandāi, Govinda and Raghunātha Bhaṭṭa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness